bhairav kavach - An Overview

Wiki Article

ॐ पातु नित्र्यां सिरसी पातु हृीं काँटादेशके

ಪಾಣೀ ಕಪಾಲೀ ಮೇ ಪಾತು ಮುಂಡಮಾಲಾಧರೋ ಹೃದಮ್

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

ॐ ह्रीं बाहुयुग्मं सदा पातु भैरवो मम केवलम् ।

check here वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥



 

प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६॥





ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page